Declension table of ?jayakṣetra

Deva

NeuterSingularDualPlural
Nominativejayakṣetram jayakṣetre jayakṣetrāṇi
Vocativejayakṣetra jayakṣetre jayakṣetrāṇi
Accusativejayakṣetram jayakṣetre jayakṣetrāṇi
Instrumentaljayakṣetreṇa jayakṣetrābhyām jayakṣetraiḥ
Dativejayakṣetrāya jayakṣetrābhyām jayakṣetrebhyaḥ
Ablativejayakṣetrāt jayakṣetrābhyām jayakṣetrebhyaḥ
Genitivejayakṣetrasya jayakṣetrayoḥ jayakṣetrāṇām
Locativejayakṣetre jayakṣetrayoḥ jayakṣetreṣu

Compound jayakṣetra -

Adverb -jayakṣetram -jayakṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria