Declension table of ?jayakṛt

Deva

MasculineSingularDualPlural
Nominativejayakṛt jayakṛtau jayakṛtaḥ
Vocativejayakṛt jayakṛtau jayakṛtaḥ
Accusativejayakṛtam jayakṛtau jayakṛtaḥ
Instrumentaljayakṛtā jayakṛdbhyām jayakṛdbhiḥ
Dativejayakṛte jayakṛdbhyām jayakṛdbhyaḥ
Ablativejayakṛtaḥ jayakṛdbhyām jayakṛdbhyaḥ
Genitivejayakṛtaḥ jayakṛtoḥ jayakṛtām
Locativejayakṛti jayakṛtoḥ jayakṛtsu

Compound jayakṛt -

Adverb -jayakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria