Declension table of ?jayakṛṣṇa

Deva

MasculineSingularDualPlural
Nominativejayakṛṣṇaḥ jayakṛṣṇau jayakṛṣṇāḥ
Vocativejayakṛṣṇa jayakṛṣṇau jayakṛṣṇāḥ
Accusativejayakṛṣṇam jayakṛṣṇau jayakṛṣṇān
Instrumentaljayakṛṣṇena jayakṛṣṇābhyām jayakṛṣṇaiḥ jayakṛṣṇebhiḥ
Dativejayakṛṣṇāya jayakṛṣṇābhyām jayakṛṣṇebhyaḥ
Ablativejayakṛṣṇāt jayakṛṣṇābhyām jayakṛṣṇebhyaḥ
Genitivejayakṛṣṇasya jayakṛṣṇayoḥ jayakṛṣṇānām
Locativejayakṛṣṇe jayakṛṣṇayoḥ jayakṛṣṇeṣu

Compound jayakṛṣṇa -

Adverb -jayakṛṣṇam -jayakṛṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria