Declension table of ?jayaghoṣā

Deva

FeminineSingularDualPlural
Nominativejayaghoṣā jayaghoṣe jayaghoṣāḥ
Vocativejayaghoṣe jayaghoṣe jayaghoṣāḥ
Accusativejayaghoṣām jayaghoṣe jayaghoṣāḥ
Instrumentaljayaghoṣayā jayaghoṣābhyām jayaghoṣābhiḥ
Dativejayaghoṣāyai jayaghoṣābhyām jayaghoṣābhyaḥ
Ablativejayaghoṣāyāḥ jayaghoṣābhyām jayaghoṣābhyaḥ
Genitivejayaghoṣāyāḥ jayaghoṣayoḥ jayaghoṣāṇām
Locativejayaghoṣāyām jayaghoṣayoḥ jayaghoṣāsu

Adverb -jayaghoṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria