Declension table of ?jayaghoṣaṇā

Deva

FeminineSingularDualPlural
Nominativejayaghoṣaṇā jayaghoṣaṇe jayaghoṣaṇāḥ
Vocativejayaghoṣaṇe jayaghoṣaṇe jayaghoṣaṇāḥ
Accusativejayaghoṣaṇām jayaghoṣaṇe jayaghoṣaṇāḥ
Instrumentaljayaghoṣaṇayā jayaghoṣaṇābhyām jayaghoṣaṇābhiḥ
Dativejayaghoṣaṇāyai jayaghoṣaṇābhyām jayaghoṣaṇābhyaḥ
Ablativejayaghoṣaṇāyāḥ jayaghoṣaṇābhyām jayaghoṣaṇābhyaḥ
Genitivejayaghoṣaṇāyāḥ jayaghoṣaṇayoḥ jayaghoṣaṇānām
Locativejayaghoṣaṇāyām jayaghoṣaṇayoḥ jayaghoṣaṇāsu

Adverb -jayaghoṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria