Declension table of ?jayaghoṣa

Deva

MasculineSingularDualPlural
Nominativejayaghoṣaḥ jayaghoṣau jayaghoṣāḥ
Vocativejayaghoṣa jayaghoṣau jayaghoṣāḥ
Accusativejayaghoṣam jayaghoṣau jayaghoṣān
Instrumentaljayaghoṣeṇa jayaghoṣābhyām jayaghoṣaiḥ jayaghoṣebhiḥ
Dativejayaghoṣāya jayaghoṣābhyām jayaghoṣebhyaḥ
Ablativejayaghoṣāt jayaghoṣābhyām jayaghoṣebhyaḥ
Genitivejayaghoṣasya jayaghoṣayoḥ jayaghoṣāṇām
Locativejayaghoṣe jayaghoṣayoḥ jayaghoṣeṣu

Compound jayaghoṣa -

Adverb -jayaghoṣam -jayaghoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria