Declension table of ?jayagata

Deva

MasculineSingularDualPlural
Nominativejayagataḥ jayagatau jayagatāḥ
Vocativejayagata jayagatau jayagatāḥ
Accusativejayagatam jayagatau jayagatān
Instrumentaljayagatena jayagatābhyām jayagataiḥ jayagatebhiḥ
Dativejayagatāya jayagatābhyām jayagatebhyaḥ
Ablativejayagatāt jayagatābhyām jayagatebhyaḥ
Genitivejayagatasya jayagatayoḥ jayagatānām
Locativejayagate jayagatayoḥ jayagateṣu

Compound jayagata -

Adverb -jayagatam -jayagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria