Declension table of ?jayagarva

Deva

MasculineSingularDualPlural
Nominativejayagarvaḥ jayagarvau jayagarvāḥ
Vocativejayagarva jayagarvau jayagarvāḥ
Accusativejayagarvam jayagarvau jayagarvān
Instrumentaljayagarveṇa jayagarvābhyām jayagarvaiḥ jayagarvebhiḥ
Dativejayagarvāya jayagarvābhyām jayagarvebhyaḥ
Ablativejayagarvāt jayagarvābhyām jayagarvebhyaḥ
Genitivejayagarvasya jayagarvayoḥ jayagarvāṇām
Locativejayagarve jayagarvayoḥ jayagarveṣu

Compound jayagarva -

Adverb -jayagarvam -jayagarvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria