Declension table of ?jayadruma

Deva

MasculineSingularDualPlural
Nominativejayadrumaḥ jayadrumau jayadrumāḥ
Vocativejayadruma jayadrumau jayadrumāḥ
Accusativejayadrumam jayadrumau jayadrumān
Instrumentaljayadrumeṇa jayadrumābhyām jayadrumaiḥ jayadrumebhiḥ
Dativejayadrumāya jayadrumābhyām jayadrumebhyaḥ
Ablativejayadrumāt jayadrumābhyām jayadrumebhyaḥ
Genitivejayadrumasya jayadrumayoḥ jayadrumāṇām
Locativejayadrume jayadrumayoḥ jayadrumeṣu

Compound jayadruma -

Adverb -jayadrumam -jayadrumāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria