Declension table of ?jayadharman

Deva

MasculineSingularDualPlural
Nominativejayadharmā jayadharmāṇau jayadharmāṇaḥ
Vocativejayadharman jayadharmāṇau jayadharmāṇaḥ
Accusativejayadharmāṇam jayadharmāṇau jayadharmaṇaḥ
Instrumentaljayadharmaṇā jayadharmabhyām jayadharmabhiḥ
Dativejayadharmaṇe jayadharmabhyām jayadharmabhyaḥ
Ablativejayadharmaṇaḥ jayadharmabhyām jayadharmabhyaḥ
Genitivejayadharmaṇaḥ jayadharmaṇoḥ jayadharmaṇām
Locativejayadharmaṇi jayadharmaṇoḥ jayadharmasu

Compound jayadharma -

Adverb -jayadharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria