Declension table of ?jayadā

Deva

FeminineSingularDualPlural
Nominativejayadā jayade jayadāḥ
Vocativejayade jayade jayadāḥ
Accusativejayadām jayade jayadāḥ
Instrumentaljayadayā jayadābhyām jayadābhiḥ
Dativejayadāyai jayadābhyām jayadābhyaḥ
Ablativejayadāyāḥ jayadābhyām jayadābhyaḥ
Genitivejayadāyāḥ jayadayoḥ jayadānām
Locativejayadāyām jayadayoḥ jayadāsu

Adverb -jayadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria