Declension table of ?jayada

Deva

MasculineSingularDualPlural
Nominativejayadaḥ jayadau jayadāḥ
Vocativejayada jayadau jayadāḥ
Accusativejayadam jayadau jayadān
Instrumentaljayadena jayadābhyām jayadaiḥ jayadebhiḥ
Dativejayadāya jayadābhyām jayadebhyaḥ
Ablativejayadāt jayadābhyām jayadebhyaḥ
Genitivejayadasya jayadayoḥ jayadānām
Locativejayade jayadayoḥ jayadeṣu

Compound jayada -

Adverb -jayadam -jayadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria