Declension table of ?jayabāhu

Deva

MasculineSingularDualPlural
Nominativejayabāhuḥ jayabāhū jayabāhavaḥ
Vocativejayabāho jayabāhū jayabāhavaḥ
Accusativejayabāhum jayabāhū jayabāhūn
Instrumentaljayabāhunā jayabāhubhyām jayabāhubhiḥ
Dativejayabāhave jayabāhubhyām jayabāhubhyaḥ
Ablativejayabāhoḥ jayabāhubhyām jayabāhubhyaḥ
Genitivejayabāhoḥ jayabāhvoḥ jayabāhūnām
Locativejayabāhau jayabāhvoḥ jayabāhuṣu

Compound jayabāhu -

Adverb -jayabāhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria