Declension table of ?jayāyyā

Deva

FeminineSingularDualPlural
Nominativejayāyyā jayāyye jayāyyāḥ
Vocativejayāyye jayāyye jayāyyāḥ
Accusativejayāyyām jayāyye jayāyyāḥ
Instrumentaljayāyyayā jayāyyābhyām jayāyyābhiḥ
Dativejayāyyāyai jayāyyābhyām jayāyyābhyaḥ
Ablativejayāyyāyāḥ jayāyyābhyām jayāyyābhyaḥ
Genitivejayāyyāyāḥ jayāyyayoḥ jayāyyānām
Locativejayāyyāyām jayāyyayoḥ jayāyyāsu

Adverb -jayāyyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria