Declension table of ?jayāyya

Deva

NeuterSingularDualPlural
Nominativejayāyyam jayāyye jayāyyāni
Vocativejayāyya jayāyye jayāyyāni
Accusativejayāyyam jayāyye jayāyyāni
Instrumentaljayāyyena jayāyyābhyām jayāyyaiḥ
Dativejayāyyāya jayāyyābhyām jayāyyebhyaḥ
Ablativejayāyyāt jayāyyābhyām jayāyyebhyaḥ
Genitivejayāyyasya jayāyyayoḥ jayāyyānām
Locativejayāyye jayāyyayoḥ jayāyyeṣu

Compound jayāyya -

Adverb -jayāyyam -jayāyyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria