Declension table of ?jayāvatī

Deva

FeminineSingularDualPlural
Nominativejayāvatī jayāvatyau jayāvatyaḥ
Vocativejayāvati jayāvatyau jayāvatyaḥ
Accusativejayāvatīm jayāvatyau jayāvatīḥ
Instrumentaljayāvatyā jayāvatībhyām jayāvatībhiḥ
Dativejayāvatyai jayāvatībhyām jayāvatībhyaḥ
Ablativejayāvatyāḥ jayāvatībhyām jayāvatībhyaḥ
Genitivejayāvatyāḥ jayāvatyoḥ jayāvatīnām
Locativejayāvatyām jayāvatyoḥ jayāvatīṣu

Compound jayāvati - jayāvatī -

Adverb -jayāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria