Declension table of ?jayāvaha

Deva

NeuterSingularDualPlural
Nominativejayāvaham jayāvahe jayāvahāni
Vocativejayāvaha jayāvahe jayāvahāni
Accusativejayāvaham jayāvahe jayāvahāni
Instrumentaljayāvahena jayāvahābhyām jayāvahaiḥ
Dativejayāvahāya jayāvahābhyām jayāvahebhyaḥ
Ablativejayāvahāt jayāvahābhyām jayāvahebhyaḥ
Genitivejayāvahasya jayāvahayoḥ jayāvahānām
Locativejayāvahe jayāvahayoḥ jayāvaheṣu

Compound jayāvaha -

Adverb -jayāvaham -jayāvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria