Declension table of ?jayāvaha

Deva

MasculineSingularDualPlural
Nominativejayāvahaḥ jayāvahau jayāvahāḥ
Vocativejayāvaha jayāvahau jayāvahāḥ
Accusativejayāvaham jayāvahau jayāvahān
Instrumentaljayāvahena jayāvahābhyām jayāvahaiḥ jayāvahebhiḥ
Dativejayāvahāya jayāvahābhyām jayāvahebhyaḥ
Ablativejayāvahāt jayāvahābhyām jayāvahebhyaḥ
Genitivejayāvahasya jayāvahayoḥ jayāvahānām
Locativejayāvahe jayāvahayoḥ jayāvaheṣu

Compound jayāvaha -

Adverb -jayāvaham -jayāvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria