Declension table of ?jayāvaghoṣa

Deva

MasculineSingularDualPlural
Nominativejayāvaghoṣaḥ jayāvaghoṣau jayāvaghoṣāḥ
Vocativejayāvaghoṣa jayāvaghoṣau jayāvaghoṣāḥ
Accusativejayāvaghoṣam jayāvaghoṣau jayāvaghoṣān
Instrumentaljayāvaghoṣeṇa jayāvaghoṣābhyām jayāvaghoṣaiḥ jayāvaghoṣebhiḥ
Dativejayāvaghoṣāya jayāvaghoṣābhyām jayāvaghoṣebhyaḥ
Ablativejayāvaghoṣāt jayāvaghoṣābhyām jayāvaghoṣebhyaḥ
Genitivejayāvaghoṣasya jayāvaghoṣayoḥ jayāvaghoṣāṇām
Locativejayāvaghoṣe jayāvaghoṣayoḥ jayāvaghoṣeṣu

Compound jayāvaghoṣa -

Adverb -jayāvaghoṣam -jayāvaghoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria