Declension table of ?jayātmaja

Deva

MasculineSingularDualPlural
Nominativejayātmajaḥ jayātmajau jayātmajāḥ
Vocativejayātmaja jayātmajau jayātmajāḥ
Accusativejayātmajam jayātmajau jayātmajān
Instrumentaljayātmajena jayātmajābhyām jayātmajaiḥ jayātmajebhiḥ
Dativejayātmajāya jayātmajābhyām jayātmajebhyaḥ
Ablativejayātmajāt jayātmajābhyām jayātmajebhyaḥ
Genitivejayātmajasya jayātmajayoḥ jayātmajānām
Locativejayātmaje jayātmajayoḥ jayātmajeṣu

Compound jayātmaja -

Adverb -jayātmajam -jayātmajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria