Declension table of ?jayāsiṃha

Deva

MasculineSingularDualPlural
Nominativejayāsiṃhaḥ jayāsiṃhau jayāsiṃhāḥ
Vocativejayāsiṃha jayāsiṃhau jayāsiṃhāḥ
Accusativejayāsiṃham jayāsiṃhau jayāsiṃhān
Instrumentaljayāsiṃhena jayāsiṃhābhyām jayāsiṃhaiḥ jayāsiṃhebhiḥ
Dativejayāsiṃhāya jayāsiṃhābhyām jayāsiṃhebhyaḥ
Ablativejayāsiṃhāt jayāsiṃhābhyām jayāsiṃhebhyaḥ
Genitivejayāsiṃhasya jayāsiṃhayoḥ jayāsiṃhānām
Locativejayāsiṃhe jayāsiṃhayoḥ jayāsiṃheṣu

Compound jayāsiṃha -

Adverb -jayāsiṃham -jayāsiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria