Declension table of jayāpīḍa

Deva

MasculineSingularDualPlural
Nominativejayāpīḍaḥ jayāpīḍau jayāpīḍāḥ
Vocativejayāpīḍa jayāpīḍau jayāpīḍāḥ
Accusativejayāpīḍam jayāpīḍau jayāpīḍān
Instrumentaljayāpīḍena jayāpīḍābhyām jayāpīḍaiḥ jayāpīḍebhiḥ
Dativejayāpīḍāya jayāpīḍābhyām jayāpīḍebhyaḥ
Ablativejayāpīḍāt jayāpīḍābhyām jayāpīḍebhyaḥ
Genitivejayāpīḍasya jayāpīḍayoḥ jayāpīḍānām
Locativejayāpīḍe jayāpīḍayoḥ jayāpīḍeṣu

Compound jayāpīḍa -

Adverb -jayāpīḍam -jayāpīḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria