Declension table of ?jayānandavāra

Deva

MasculineSingularDualPlural
Nominativejayānandavāraḥ jayānandavārau jayānandavārāḥ
Vocativejayānandavāra jayānandavārau jayānandavārāḥ
Accusativejayānandavāram jayānandavārau jayānandavārān
Instrumentaljayānandavāreṇa jayānandavārābhyām jayānandavāraiḥ jayānandavārebhiḥ
Dativejayānandavārāya jayānandavārābhyām jayānandavārebhyaḥ
Ablativejayānandavārāt jayānandavārābhyām jayānandavārebhyaḥ
Genitivejayānandavārasya jayānandavārayoḥ jayānandavārāṇām
Locativejayānandavāre jayānandavārayoḥ jayānandavāreṣu

Compound jayānandavāra -

Adverb -jayānandavāram -jayānandavārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria