Declension table of jayānanda

Deva

MasculineSingularDualPlural
Nominativejayānandaḥ jayānandau jayānandāḥ
Vocativejayānanda jayānandau jayānandāḥ
Accusativejayānandam jayānandau jayānandān
Instrumentaljayānandena jayānandābhyām jayānandaiḥ jayānandebhiḥ
Dativejayānandāya jayānandābhyām jayānandebhyaḥ
Ablativejayānandāt jayānandābhyām jayānandebhyaḥ
Genitivejayānandasya jayānandayoḥ jayānandānām
Locativejayānande jayānandayoḥ jayānandeṣu

Compound jayānanda -

Adverb -jayānandam -jayānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria