Declension table of ?jayājaya

Deva

NeuterSingularDualPlural
Nominativejayājayam jayājaye jayājayāni
Vocativejayājaya jayājaye jayājayāni
Accusativejayājayam jayājaye jayājayāni
Instrumentaljayājayena jayājayābhyām jayājayaiḥ
Dativejayājayāya jayājayābhyām jayājayebhyaḥ
Ablativejayājayāt jayājayābhyām jayājayebhyaḥ
Genitivejayājayasya jayājayayoḥ jayājayānām
Locativejayājaye jayājayayoḥ jayājayeṣu

Compound jayājaya -

Adverb -jayājayam -jayājayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria