Declension table of ?jayājaya

Deva

MasculineSingularDualPlural
Nominativejayājayaḥ jayājayau jayājayāḥ
Vocativejayājaya jayājayau jayājayāḥ
Accusativejayājayam jayājayau jayājayān
Instrumentaljayājayena jayājayābhyām jayājayaiḥ jayājayebhiḥ
Dativejayājayāya jayājayābhyām jayājayebhyaḥ
Ablativejayājayāt jayājayābhyām jayājayebhyaḥ
Genitivejayājayasya jayājayayoḥ jayājayānām
Locativejayājaye jayājayayoḥ jayājayeṣu

Compound jayājaya -

Adverb -jayājayam -jayājayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria