Declension table of ?jayābhaṭṭārikā

Deva

FeminineSingularDualPlural
Nominativejayābhaṭṭārikā jayābhaṭṭārike jayābhaṭṭārikāḥ
Vocativejayābhaṭṭārike jayābhaṭṭārike jayābhaṭṭārikāḥ
Accusativejayābhaṭṭārikām jayābhaṭṭārike jayābhaṭṭārikāḥ
Instrumentaljayābhaṭṭārikayā jayābhaṭṭārikābhyām jayābhaṭṭārikābhiḥ
Dativejayābhaṭṭārikāyai jayābhaṭṭārikābhyām jayābhaṭṭārikābhyaḥ
Ablativejayābhaṭṭārikāyāḥ jayābhaṭṭārikābhyām jayābhaṭṭārikābhyaḥ
Genitivejayābhaṭṭārikāyāḥ jayābhaṭṭārikayoḥ jayābhaṭṭārikāṇām
Locativejayābhaṭṭārikāyām jayābhaṭṭārikayoḥ jayābhaṭṭārikāsu

Adverb -jayābhaṭṭārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria