Declension table of jaya

Deva

NeuterSingularDualPlural
Nominativejayam jaye jayāni
Vocativejaya jaye jayāni
Accusativejayam jaye jayāni
Instrumentaljayena jayābhyām jayaiḥ
Dativejayāya jayābhyām jayebhyaḥ
Ablativejayāt jayābhyām jayebhyaḥ
Genitivejayasya jayayoḥ jayānām
Locativejaye jayayoḥ jayeṣu

Compound jaya -

Adverb -jayam -jayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria