Declension table of javina

Deva

MasculineSingularDualPlural
Nominativejavinaḥ javinau javināḥ
Vocativejavina javinau javināḥ
Accusativejavinam javinau javinān
Instrumentaljavinena javinābhyām javinaiḥ
Dativejavināya javinābhyām javinebhyaḥ
Ablativejavināt javinābhyām javinebhyaḥ
Genitivejavinasya javinayoḥ javinānām
Locativejavine javinayoḥ javineṣu

Compound javina -

Adverb -javinam -javināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria