Declension table of javiṣṭha

Deva

MasculineSingularDualPlural
Nominativejaviṣṭhaḥ javiṣṭhau javiṣṭhāḥ
Vocativejaviṣṭha javiṣṭhau javiṣṭhāḥ
Accusativejaviṣṭham javiṣṭhau javiṣṭhān
Instrumentaljaviṣṭhena javiṣṭhābhyām javiṣṭhaiḥ
Dativejaviṣṭhāya javiṣṭhābhyām javiṣṭhebhyaḥ
Ablativejaviṣṭhāt javiṣṭhābhyām javiṣṭhebhyaḥ
Genitivejaviṣṭhasya javiṣṭhayoḥ javiṣṭhānām
Locativejaviṣṭhe javiṣṭhayoḥ javiṣṭheṣu

Compound javiṣṭha -

Adverb -javiṣṭham -javiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria