Declension table of javiṣṭhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | javiṣṭhaḥ | javiṣṭhau | javiṣṭhāḥ |
Vocative | javiṣṭha | javiṣṭhau | javiṣṭhāḥ |
Accusative | javiṣṭham | javiṣṭhau | javiṣṭhān |
Instrumental | javiṣṭhena | javiṣṭhābhyām | javiṣṭhaiḥ |
Dative | javiṣṭhāya | javiṣṭhābhyām | javiṣṭhebhyaḥ |
Ablative | javiṣṭhāt | javiṣṭhābhyām | javiṣṭhebhyaḥ |
Genitive | javiṣṭhasya | javiṣṭhayoḥ | javiṣṭhānām |
Locative | javiṣṭhe | javiṣṭhayoḥ | javiṣṭheṣu |