Declension table of ?javavat

Deva

MasculineSingularDualPlural
Nominativejavavān javavantau javavantaḥ
Vocativejavavan javavantau javavantaḥ
Accusativejavavantam javavantau javavataḥ
Instrumentaljavavatā javavadbhyām javavadbhiḥ
Dativejavavate javavadbhyām javavadbhyaḥ
Ablativejavavataḥ javavadbhyām javavadbhyaḥ
Genitivejavavataḥ javavatoḥ javavatām
Locativejavavati javavatoḥ javavatsu

Compound javavat -

Adverb -javavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria