Declension table of ?javasa

Deva

MasculineSingularDualPlural
Nominativejavasaḥ javasau javasāḥ
Vocativejavasa javasau javasāḥ
Accusativejavasam javasau javasān
Instrumentaljavasena javasābhyām javasaiḥ javasebhiḥ
Dativejavasāya javasābhyām javasebhyaḥ
Ablativejavasāt javasābhyām javasebhyaḥ
Genitivejavasasya javasayoḥ javasānām
Locativejavase javasayoḥ javaseṣu

Compound javasa -

Adverb -javasam -javasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria