Declension table of javas

Deva

NeuterSingularDualPlural
Nominativejavat joṣī javāṃsi
Vocativejavat joṣī javāṃsi
Accusativejavat joṣī javāṃsi
Instrumentaljoṣā javadbhyām javadbhiḥ
Dativejoṣe javadbhyām javadbhyaḥ
Ablativejoṣaḥ javadbhyām javadbhyaḥ
Genitivejoṣaḥ joṣoḥ joṣām
Locativejoṣi joṣoḥ javatsu

Compound javat -

Adverb -javat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria