Declension table of ?javaniman

Deva

MasculineSingularDualPlural
Nominativejavanimā javanimānau javanimānaḥ
Vocativejavaniman javanimānau javanimānaḥ
Accusativejavanimānam javanimānau javanimnaḥ
Instrumentaljavanimnā javanimabhyām javanimabhiḥ
Dativejavanimne javanimabhyām javanimabhyaḥ
Ablativejavanimnaḥ javanimabhyām javanimabhyaḥ
Genitivejavanimnaḥ javanimnoḥ javanimnām
Locativejavanimni javanimani javanimnoḥ javanimasu

Compound javanima -

Adverb -javanimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria