Declension table of ?javanikāntara

Deva

NeuterSingularDualPlural
Nominativejavanikāntaram javanikāntare javanikāntarāṇi
Vocativejavanikāntara javanikāntare javanikāntarāṇi
Accusativejavanikāntaram javanikāntare javanikāntarāṇi
Instrumentaljavanikāntareṇa javanikāntarābhyām javanikāntaraiḥ
Dativejavanikāntarāya javanikāntarābhyām javanikāntarebhyaḥ
Ablativejavanikāntarāt javanikāntarābhyām javanikāntarebhyaḥ
Genitivejavanikāntarasya javanikāntarayoḥ javanikāntarāṇām
Locativejavanikāntare javanikāntarayoḥ javanikāntareṣu

Compound javanikāntara -

Adverb -javanikāntaram -javanikāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria