Declension table of javana

Deva

MasculineSingularDualPlural
Nominativejavanaḥ javanau javanāḥ
Vocativejavana javanau javanāḥ
Accusativejavanam javanau javanān
Instrumentaljavanena javanābhyām javanaiḥ
Dativejavanāya javanābhyām javanebhyaḥ
Ablativejavanāt javanābhyām javanebhyaḥ
Genitivejavanasya javanayoḥ javanānām
Locativejavane javanayoḥ javaneṣu

Compound javana -

Adverb -javanam -javanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria