Declension table of javāpuṣpa

Deva

MasculineSingularDualPlural
Nominativejavāpuṣpaḥ javāpuṣpau javāpuṣpāḥ
Vocativejavāpuṣpa javāpuṣpau javāpuṣpāḥ
Accusativejavāpuṣpam javāpuṣpau javāpuṣpān
Instrumentaljavāpuṣpeṇa javāpuṣpābhyām javāpuṣpaiḥ
Dativejavāpuṣpāya javāpuṣpābhyām javāpuṣpebhyaḥ
Ablativejavāpuṣpāt javāpuṣpābhyām javāpuṣpebhyaḥ
Genitivejavāpuṣpasya javāpuṣpayoḥ javāpuṣpāṇām
Locativejavāpuṣpe javāpuṣpayoḥ javāpuṣpeṣu

Compound javāpuṣpa -

Adverb -javāpuṣpam -javāpuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria