Declension table of ?javādhika

Deva

MasculineSingularDualPlural
Nominativejavādhikaḥ javādhikau javādhikāḥ
Vocativejavādhika javādhikau javādhikāḥ
Accusativejavādhikam javādhikau javādhikān
Instrumentaljavādhikena javādhikābhyām javādhikaiḥ javādhikebhiḥ
Dativejavādhikāya javādhikābhyām javādhikebhyaḥ
Ablativejavādhikāt javādhikābhyām javādhikebhyaḥ
Genitivejavādhikasya javādhikayoḥ javādhikānām
Locativejavādhike javādhikayoḥ javādhikeṣu

Compound javādhika -

Adverb -javādhikam -javādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria