Declension table of ?jaulāyanabhakta

Deva

MasculineSingularDualPlural
Nominativejaulāyanabhaktaḥ jaulāyanabhaktau jaulāyanabhaktāḥ
Vocativejaulāyanabhakta jaulāyanabhaktau jaulāyanabhaktāḥ
Accusativejaulāyanabhaktam jaulāyanabhaktau jaulāyanabhaktān
Instrumentaljaulāyanabhaktena jaulāyanabhaktābhyām jaulāyanabhaktaiḥ jaulāyanabhaktebhiḥ
Dativejaulāyanabhaktāya jaulāyanabhaktābhyām jaulāyanabhaktebhyaḥ
Ablativejaulāyanabhaktāt jaulāyanabhaktābhyām jaulāyanabhaktebhyaḥ
Genitivejaulāyanabhaktasya jaulāyanabhaktayoḥ jaulāyanabhaktānām
Locativejaulāyanabhakte jaulāyanabhaktayoḥ jaulāyanabhakteṣu

Compound jaulāyanabhakta -

Adverb -jaulāyanabhaktam -jaulāyanabhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria