Declension table of ?jatuveśman

Deva

NeuterSingularDualPlural
Nominativejatuveśma jatuveśmanī jatuveśmāni
Vocativejatuveśman jatuveśma jatuveśmanī jatuveśmāni
Accusativejatuveśma jatuveśmanī jatuveśmāni
Instrumentaljatuveśmanā jatuveśmabhyām jatuveśmabhiḥ
Dativejatuveśmane jatuveśmabhyām jatuveśmabhyaḥ
Ablativejatuveśmanaḥ jatuveśmabhyām jatuveśmabhyaḥ
Genitivejatuveśmanaḥ jatuveśmanoḥ jatuveśmanām
Locativejatuveśmani jatuveśmanoḥ jatuveśmasu

Compound jatuveśma -

Adverb -jatuveśma -jatuveśmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria