Declension table of ?jaturasa

Deva

MasculineSingularDualPlural
Nominativejaturasaḥ jaturasau jaturasāḥ
Vocativejaturasa jaturasau jaturasāḥ
Accusativejaturasam jaturasau jaturasān
Instrumentaljaturasena jaturasābhyām jaturasaiḥ jaturasebhiḥ
Dativejaturasāya jaturasābhyām jaturasebhyaḥ
Ablativejaturasāt jaturasābhyām jaturasebhyaḥ
Genitivejaturasasya jaturasayoḥ jaturasānām
Locativejaturase jaturasayoḥ jaturaseṣu

Compound jaturasa -

Adverb -jaturasam -jaturasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria