Declension table of ?jatuputraka

Deva

MasculineSingularDualPlural
Nominativejatuputrakaḥ jatuputrakau jatuputrakāḥ
Vocativejatuputraka jatuputrakau jatuputrakāḥ
Accusativejatuputrakam jatuputrakau jatuputrakān
Instrumentaljatuputrakeṇa jatuputrakābhyām jatuputrakaiḥ jatuputrakebhiḥ
Dativejatuputrakāya jatuputrakābhyām jatuputrakebhyaḥ
Ablativejatuputrakāt jatuputrakābhyām jatuputrakebhyaḥ
Genitivejatuputrakasya jatuputrakayoḥ jatuputrakāṇām
Locativejatuputrake jatuputrakayoḥ jatuputrakeṣu

Compound jatuputraka -

Adverb -jatuputrakam -jatuputrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria