Declension table of ?jatumaya

Deva

NeuterSingularDualPlural
Nominativejatumayam jatumaye jatumayāni
Vocativejatumaya jatumaye jatumayāni
Accusativejatumayam jatumaye jatumayāni
Instrumentaljatumayena jatumayābhyām jatumayaiḥ
Dativejatumayāya jatumayābhyām jatumayebhyaḥ
Ablativejatumayāt jatumayābhyām jatumayebhyaḥ
Genitivejatumayasya jatumayayoḥ jatumayānām
Locativejatumaye jatumayayoḥ jatumayeṣu

Compound jatumaya -

Adverb -jatumayam -jatumayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria