Declension table of ?jatumaya

Deva

MasculineSingularDualPlural
Nominativejatumayaḥ jatumayau jatumayāḥ
Vocativejatumaya jatumayau jatumayāḥ
Accusativejatumayam jatumayau jatumayān
Instrumentaljatumayena jatumayābhyām jatumayaiḥ jatumayebhiḥ
Dativejatumayāya jatumayābhyām jatumayebhyaḥ
Ablativejatumayāt jatumayābhyām jatumayebhyaḥ
Genitivejatumayasya jatumayayoḥ jatumayānām
Locativejatumaye jatumayayoḥ jatumayeṣu

Compound jatumaya -

Adverb -jatumayam -jatumayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria