Declension table of ?jatukṛt

Deva

FeminineSingularDualPlural
Nominativejatukṛt jatukṛtau jatukṛtaḥ
Vocativejatukṛt jatukṛtau jatukṛtaḥ
Accusativejatukṛtam jatukṛtau jatukṛtaḥ
Instrumentaljatukṛtā jatukṛdbhyām jatukṛdbhiḥ
Dativejatukṛte jatukṛdbhyām jatukṛdbhyaḥ
Ablativejatukṛtaḥ jatukṛdbhyām jatukṛdbhyaḥ
Genitivejatukṛtaḥ jatukṛtoḥ jatukṛtām
Locativejatukṛti jatukṛtoḥ jatukṛtsu

Compound jatukṛt -

Adverb -jatukṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria