Declension table of ?jatukṛṣṇā

Deva

FeminineSingularDualPlural
Nominativejatukṛṣṇā jatukṛṣṇe jatukṛṣṇāḥ
Vocativejatukṛṣṇe jatukṛṣṇe jatukṛṣṇāḥ
Accusativejatukṛṣṇām jatukṛṣṇe jatukṛṣṇāḥ
Instrumentaljatukṛṣṇayā jatukṛṣṇābhyām jatukṛṣṇābhiḥ
Dativejatukṛṣṇāyai jatukṛṣṇābhyām jatukṛṣṇābhyaḥ
Ablativejatukṛṣṇāyāḥ jatukṛṣṇābhyām jatukṛṣṇābhyaḥ
Genitivejatukṛṣṇāyāḥ jatukṛṣṇayoḥ jatukṛṣṇānām
Locativejatukṛṣṇāyām jatukṛṣṇayoḥ jatukṛṣṇāsu

Adverb -jatukṛṣṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria