Declension table of ?jatudhāman

Deva

NeuterSingularDualPlural
Nominativejatudhāma jatudhāmnī jatudhāmāni
Vocativejatudhāman jatudhāma jatudhāmnī jatudhāmāni
Accusativejatudhāma jatudhāmnī jatudhāmāni
Instrumentaljatudhāmnā jatudhāmabhyām jatudhāmabhiḥ
Dativejatudhāmne jatudhāmabhyām jatudhāmabhyaḥ
Ablativejatudhāmnaḥ jatudhāmabhyām jatudhāmabhyaḥ
Genitivejatudhāmnaḥ jatudhāmnoḥ jatudhāmnām
Locativejatudhāmni jatudhāmani jatudhāmnoḥ jatudhāmasu

Compound jatudhāma -

Adverb -jatudhāma -jatudhāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria