Declension table of jatu

Deva

NeuterSingularDualPlural
Nominativejatu jatunī jatūni
Vocativejatu jatunī jatūni
Accusativejatu jatunī jatūni
Instrumentaljatunā jatubhyām jatubhiḥ
Dativejatune jatubhyām jatubhyaḥ
Ablativejatunaḥ jatubhyām jatubhyaḥ
Genitivejatunaḥ jatunoḥ jatūnām
Locativejatuni jatunoḥ jatuṣu

Compound jatu -

Adverb -jatu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria