Declension table of ?jarūtha

Deva

NeuterSingularDualPlural
Nominativejarūtham jarūthe jarūthāni
Vocativejarūtha jarūthe jarūthāni
Accusativejarūtham jarūthe jarūthāni
Instrumentaljarūthena jarūthābhyām jarūthaiḥ
Dativejarūthāya jarūthābhyām jarūthebhyaḥ
Ablativejarūthāt jarūthābhyām jarūthebhyaḥ
Genitivejarūthasya jarūthayoḥ jarūthānām
Locativejarūthe jarūthayoḥ jarūtheṣu

Compound jarūtha -

Adverb -jarūtham -jarūthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria