Declension table of ?jarūtha

Deva

MasculineSingularDualPlural
Nominativejarūthaḥ jarūthau jarūthāḥ
Vocativejarūtha jarūthau jarūthāḥ
Accusativejarūtham jarūthau jarūthān
Instrumentaljarūthena jarūthābhyām jarūthaiḥ jarūthebhiḥ
Dativejarūthāya jarūthābhyām jarūthebhyaḥ
Ablativejarūthāt jarūthābhyām jarūthebhyaḥ
Genitivejarūthasya jarūthayoḥ jarūthānām
Locativejarūthe jarūthayoḥ jarūtheṣu

Compound jarūtha -

Adverb -jarūtham -jarūthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria